॥ श्रीराम रक्षा स्तोत्र ॥

                        ॥ श्रीराम रक्षा स्तोत्र ॥


श्री राम

श्रीगणेशाय नमः ॥

अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।

बुधकौशिक ऋषिः । 

श्रीसीतारामचंद्रो देवता । 

अनुष्टुप् छन्दः ।

सीता शक्तिः । 

श्रीमद्हनुमान् कीलकम् । 

श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोगः ॥

॥ अथ ध्यानम् ॥

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं  ।

पीतं वासो वसानं नवकमलदल स्पर्धिनेत्रं प्रसन्नम् ॥

वामांकारूढसीता मुखकमल मिलल्लोचनं नीरदाभं।

नानालंकारदीप्तं दधतमुरुजटामंडनं रामचंद्रम् ॥


॥ इति ध्यानम् 


 चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।

एकैकमक्षरं पुंसां महापातकनाशनम् ।।१ ।।

 

ध्यात्वा नीलोत्पलश्याम रामं राजीवलोचनम ।

जानकी लक्ष्मणोपेतं जटामुकुटमण्डितम ।।२ ।।

 

सासितूण – धनुर्बाणपाणिं नक्तंचरान्तकम ।

स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम ।।३ ।।

 

रामरक्षां पठेत प्राज्ञ: पापघ्नीं सर्वकामदाम ।

शिरो में राघवं पातु भालं दशरथात्मज: ।।४ ।।

 

कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती ।

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ।।५ ।।

 

जिव्हां विद्यानिधि पातु कण्ठं भरतवन्दित: ।

स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ।।६ ।।

 

करौ सीतापति: पातु हृदयं जामदग्न्यजित ।

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ।।७ ।।

 

सुग्रीवेश: कटी पातु सक्थिनी हनुत्मप्रभु: ।

ऊरू रघूत्तम: पातु रक्ष:कुलविनाशकृत ।।८ ।।

 

जानुनी सेतकृत्पातु जंघे दशमुखान्तक: ।

पादौ विभीषणश्रीद: पातु रामोsखिलं वपु: ।।९ ।।

 

एतां रामबलोपेतां रक्षां य: सुकृती पठेत ।

स चिरायु: सुखी पुत्री विजयी विनयी भवेत ।।१० ।।

 

पातालभूतलव्योमचारिण श्छद्मचारिण: ।

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभि: ।।११ ।।

 

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन ।

नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ।।१२ ।।

 

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम ।

य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्धय: ।।१३ ।।

 

वज्रपंजरनामेदं यो रामकवचं स्मरेत ।

अव्याहताज्ञ: सर्वत्र लभते जयमंगलम ।।१४ ।।

 

आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हर: ।

तथा लिखितवान्प्रात: प्रबुद्धो बुधकौशिक: ।।१५ ।।

 

आराम: कल्पवृक्षाणां विराम: सकलापदाम ।

अभिरामस्त्रिलोकानां राम: श्रीमान्स न: प्रभु: ।।१६ ।।

 

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ।।१७ ।।

 

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ।।१८ ।।

 

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम ।

रक्ष: कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ।।१९ ।।

 

आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ ।

रक्षणाय मम रामलक्ष्मणावग्रत: पथि सदैव गच्छताम ।।२० ।।

 

सन्नद्ध: कवची खड़्गी चापबाणधरो युवा ।

गच्छन्मनोरथान्नश्च राम: पातु सलक्ष्मण: ।।२१ ।।

 

रामो दाशरथि: शूरो लक्ष्मणानुचरो बली ।

काकुत्स्थ: पुरुष: पूर्ण: कौसल्लेयो रघूत्तम: ।।२२ ।।

 

वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: ।

जानकीवल्ल्भ: श्रीमानप्रमेयपराक्रम: ।।२३ ।।

 

इत्येतानि जपन्नित्यं मद्भक्त: श्रद्धयान्वित: ।

अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशय: ।।२४ ।।

 

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम ।

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरा: ।।२५ ।।

 

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरं ।

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।

 

राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्ति ।

वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ।।२६ ।।

 

रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथय नाथाय सीताया: पतये नम: ।।२७ ।।

 

श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम ।।२८ ।।

 

श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रवरणौ वचसा गृणामि ।

श्रीरामचन्द्रचरणौ शिरसा नमामि श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ।।२९ ।।

 

माता रामो मत्पिता रामचन्द्र: स्वामी रामो मत्सखा रामचन्द्र: ।

सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं जाने नैव जाने न जाने ।।३० ।।

 

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ।

पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम ।।३१ ।।

 

लोकाभिरामं रणरंगधीरं राजीवनेत्र रघुवंशनाथम ।

कारुण्यरुपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ।।३२ ।।

 

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम ।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ।।३३ ।।

 

कूजन्तं रामरामेति मधुरं मधुराक्षरम ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ।।३४ ।।

 

आपदामपहर्तारं दातारं सर्वसम्पदाम ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम ।।३५ ।।

 

भर्जनं भवबीजानामर्जनं सुखसम्पदाम ।

तर्जनं यमदूतानां रामरामेति गर्जनम ।।३६ ।।

 

रामो राजमणि: सदा विजयते रामं रमेशं भजे,

रामेणाभिहता निशाचरचमू, रामाय तस्मै नम: ।।३७ ।।

 

रामान्नास्ति परायणं परतरं रामस्य दासोsस्म्यहं,

रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर।।३८ ।।

 

राम रामेति रामेति रमे रामे मनोरमे ।

सहस्त्र नाम तत्तुल्यं रामनाम वरानने ।।39।।


 ॥ इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ॥ 

Post a Comment (0)
Previous Post Next Post