॥ श्रीराम रक्षा स्तोत्र ॥
श्रीगणेशाय नमः ॥
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।
बुधकौशिक ऋषिः ।
श्रीसीतारामचंद्रो देवता ।
अनुष्टुप् छन्दः ।
सीता शक्तिः ।
श्रीमद्हनुमान् कीलकम् ।
श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोगः ॥
॥ अथ ध्यानम् ॥
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं ।
पीतं वासो वसानं नवकमलदल स्पर्धिनेत्रं प्रसन्नम् ॥
वामांकारूढसीता मुखकमल मिलल्लोचनं नीरदाभं।
नानालंकारदीप्तं दधतमुरुजटामंडनं रामचंद्रम् ॥
॥ इति ध्यानम् ॥
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ।।१ ।।
ध्यात्वा नीलोत्पलश्याम रामं राजीवलोचनम ।
जानकी लक्ष्मणोपेतं जटामुकुटमण्डितम ।।२ ।।
सासितूण – धनुर्बाणपाणिं नक्तंचरान्तकम ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम ।।३ ।।
रामरक्षां पठेत प्राज्ञ: पापघ्नीं सर्वकामदाम ।
शिरो में राघवं पातु भालं दशरथात्मज: ।।४ ।।
कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ।।५ ।।
जिव्हां विद्यानिधि पातु कण्ठं भरतवन्दित: ।
स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ।।६ ।।
करौ सीतापति: पातु हृदयं जामदग्न्यजित ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ।।७ ।।
सुग्रीवेश: कटी पातु सक्थिनी हनुत्मप्रभु: ।
ऊरू रघूत्तम: पातु रक्ष:कुलविनाशकृत ।।८ ।।
जानुनी सेतकृत्पातु जंघे दशमुखान्तक: ।
पादौ विभीषणश्रीद: पातु रामोsखिलं वपु: ।।९ ।।
एतां रामबलोपेतां रक्षां य: सुकृती पठेत ।
स चिरायु: सुखी पुत्री विजयी विनयी भवेत ।।१० ।।
पातालभूतलव्योमचारिण श्छद्मचारिण: ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभि: ।।११ ।।
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन ।
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ।।१२ ।।
जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम ।
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्धय: ।।१३ ।।
वज्रपंजरनामेदं यो रामकवचं स्मरेत ।
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम ।।१४ ।।
आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हर: ।
तथा लिखितवान्प्रात: प्रबुद्धो बुधकौशिक: ।।१५ ।।
आराम: कल्पवृक्षाणां विराम: सकलापदाम ।
अभिरामस्त्रिलोकानां राम: श्रीमान्स न: प्रभु: ।।१६ ।।
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ।।१७ ।।
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ।।१८ ।।
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम ।
रक्ष: कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ।।१९ ।।
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रत: पथि सदैव गच्छताम ।।२० ।।
सन्नद्ध: कवची खड़्गी चापबाणधरो युवा ।
गच्छन्मनोरथान्नश्च राम: पातु सलक्ष्मण: ।।२१ ।।
रामो दाशरथि: शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थ: पुरुष: पूर्ण: कौसल्लेयो रघूत्तम: ।।२२ ।।
वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: ।
जानकीवल्ल्भ: श्रीमानप्रमेयपराक्रम: ।।२३ ।।
इत्येतानि जपन्नित्यं मद्भक्त: श्रद्धयान्वित: ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशय: ।।२४ ।।
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरा: ।।२५ ।।
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरं ।
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्ति ।
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ।।२६ ।।
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथय नाथाय सीताया: पतये नम: ।।२७ ।।
श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम ।।२८ ।।
श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रवरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ।।२९ ।।
माता रामो मत्पिता रामचन्द्र: स्वामी रामो मत्सखा रामचन्द्र: ।
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं जाने नैव जाने न जाने ।।३० ।।
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम ।।३१ ।।
लोकाभिरामं रणरंगधीरं राजीवनेत्र रघुवंशनाथम ।
कारुण्यरुपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ।।३२ ।।
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ।।३३ ।।
कूजन्तं रामरामेति मधुरं मधुराक्षरम ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ।।३४ ।।
आपदामपहर्तारं दातारं सर्वसम्पदाम ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम ।।३५ ।।
भर्जनं भवबीजानामर्जनं सुखसम्पदाम ।
तर्जनं यमदूतानां रामरामेति गर्जनम ।।३६ ।।
रामो राजमणि: सदा विजयते रामं रमेशं भजे,
रामेणाभिहता निशाचरचमू, रामाय तस्मै नम: ।।३७ ।।
रामान्नास्ति परायणं परतरं रामस्य दासोsस्म्यहं,
रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर।।३८ ।।
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्त्र नाम तत्तुल्यं रामनाम वरानने ।।39।।
॥ इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ॥